Declension table of paṭahaghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativepaṭahaghoṣaṇā paṭahaghoṣaṇe paṭahaghoṣaṇāḥ
Vocativepaṭahaghoṣaṇe paṭahaghoṣaṇe paṭahaghoṣaṇāḥ
Accusativepaṭahaghoṣaṇām paṭahaghoṣaṇe paṭahaghoṣaṇāḥ
Instrumentalpaṭahaghoṣaṇayā paṭahaghoṣaṇābhyām paṭahaghoṣaṇābhiḥ
Dativepaṭahaghoṣaṇāyai paṭahaghoṣaṇābhyām paṭahaghoṣaṇābhyaḥ
Ablativepaṭahaghoṣaṇāyāḥ paṭahaghoṣaṇābhyām paṭahaghoṣaṇābhyaḥ
Genitivepaṭahaghoṣaṇāyāḥ paṭahaghoṣaṇayoḥ paṭahaghoṣaṇānām
Locativepaṭahaghoṣaṇāyām paṭahaghoṣaṇayoḥ paṭahaghoṣaṇāsu

Adverb -paṭahaghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria