Declension table of paṭa

Deva

MasculineSingularDualPlural
Nominativepaṭaḥ paṭau paṭāḥ
Vocativepaṭa paṭau paṭāḥ
Accusativepaṭam paṭau paṭān
Instrumentalpaṭena paṭābhyām paṭaiḥ
Dativepaṭāya paṭābhyām paṭebhyaḥ
Ablativepaṭāt paṭābhyām paṭebhyaḥ
Genitivepaṭasya paṭayoḥ paṭānām
Locativepaṭe paṭayoḥ paṭeṣu

Compound paṭa -

Adverb -paṭam -paṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria