Declension table of paṭṭikāvetravāṇa

Deva

MasculineSingularDualPlural
Nominativepaṭṭikāvetravāṇaḥ paṭṭikāvetravāṇau paṭṭikāvetravāṇāḥ
Vocativepaṭṭikāvetravāṇa paṭṭikāvetravāṇau paṭṭikāvetravāṇāḥ
Accusativepaṭṭikāvetravāṇam paṭṭikāvetravāṇau paṭṭikāvetravāṇān
Instrumentalpaṭṭikāvetravāṇena paṭṭikāvetravāṇābhyām paṭṭikāvetravāṇaiḥ paṭṭikāvetravāṇebhiḥ
Dativepaṭṭikāvetravāṇāya paṭṭikāvetravāṇābhyām paṭṭikāvetravāṇebhyaḥ
Ablativepaṭṭikāvetravāṇāt paṭṭikāvetravāṇābhyām paṭṭikāvetravāṇebhyaḥ
Genitivepaṭṭikāvetravāṇasya paṭṭikāvetravāṇayoḥ paṭṭikāvetravāṇānām
Locativepaṭṭikāvetravāṇe paṭṭikāvetravāṇayoḥ paṭṭikāvetravāṇeṣu

Compound paṭṭikāvetravāṇa -

Adverb -paṭṭikāvetravāṇam -paṭṭikāvetravāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria