Declension table of paṭṭikāvetravāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭṭikāvetravāṇaḥ | paṭṭikāvetravāṇau | paṭṭikāvetravāṇāḥ |
Vocative | paṭṭikāvetravāṇa | paṭṭikāvetravāṇau | paṭṭikāvetravāṇāḥ |
Accusative | paṭṭikāvetravāṇam | paṭṭikāvetravāṇau | paṭṭikāvetravāṇān |
Instrumental | paṭṭikāvetravāṇena | paṭṭikāvetravāṇābhyām | paṭṭikāvetravāṇaiḥ |
Dative | paṭṭikāvetravāṇāya | paṭṭikāvetravāṇābhyām | paṭṭikāvetravāṇebhyaḥ |
Ablative | paṭṭikāvetravāṇāt | paṭṭikāvetravāṇābhyām | paṭṭikāvetravāṇebhyaḥ |
Genitive | paṭṭikāvetravāṇasya | paṭṭikāvetravāṇayoḥ | paṭṭikāvetravāṇānām |
Locative | paṭṭikāvetravāṇe | paṭṭikāvetravāṇayoḥ | paṭṭikāvetravāṇeṣu |