Declension table of paṭṭikāvetrabāṇavikalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭṭikāvetrabāṇavikalpaḥ | paṭṭikāvetrabāṇavikalpau | paṭṭikāvetrabāṇavikalpāḥ |
Vocative | paṭṭikāvetrabāṇavikalpa | paṭṭikāvetrabāṇavikalpau | paṭṭikāvetrabāṇavikalpāḥ |
Accusative | paṭṭikāvetrabāṇavikalpam | paṭṭikāvetrabāṇavikalpau | paṭṭikāvetrabāṇavikalpān |
Instrumental | paṭṭikāvetrabāṇavikalpena | paṭṭikāvetrabāṇavikalpābhyām | paṭṭikāvetrabāṇavikalpaiḥ |
Dative | paṭṭikāvetrabāṇavikalpāya | paṭṭikāvetrabāṇavikalpābhyām | paṭṭikāvetrabāṇavikalpebhyaḥ |
Ablative | paṭṭikāvetrabāṇavikalpāt | paṭṭikāvetrabāṇavikalpābhyām | paṭṭikāvetrabāṇavikalpebhyaḥ |
Genitive | paṭṭikāvetrabāṇavikalpasya | paṭṭikāvetrabāṇavikalpayoḥ | paṭṭikāvetrabāṇavikalpānām |
Locative | paṭṭikāvetrabāṇavikalpe | paṭṭikāvetrabāṇavikalpayoḥ | paṭṭikāvetrabāṇavikalpeṣu |