सुबन्तावली ?पट्टिकावेत्रबाणविकल्प

Roma

पुमान्एकद्विबहु
प्रथमापट्टिकावेत्रबाणविकल्पः पट्टिकावेत्रबाणविकल्पौ पट्टिकावेत्रबाणविकल्पाः
सम्बोधनम्पट्टिकावेत्रबाणविकल्प पट्टिकावेत्रबाणविकल्पौ पट्टिकावेत्रबाणविकल्पाः
द्वितीयापट्टिकावेत्रबाणविकल्पम् पट्टिकावेत्रबाणविकल्पौ पट्टिकावेत्रबाणविकल्पान्
तृतीयापट्टिकावेत्रबाणविकल्पेन पट्टिकावेत्रबाणविकल्पाभ्याम् पट्टिकावेत्रबाणविकल्पैः पट्टिकावेत्रबाणविकल्पेभिः
चतुर्थीपट्टिकावेत्रबाणविकल्पाय पट्टिकावेत्रबाणविकल्पाभ्याम् पट्टिकावेत्रबाणविकल्पेभ्यः
पञ्चमीपट्टिकावेत्रबाणविकल्पात् पट्टिकावेत्रबाणविकल्पाभ्याम् पट्टिकावेत्रबाणविकल्पेभ्यः
षष्ठीपट्टिकावेत्रबाणविकल्पस्य पट्टिकावेत्रबाणविकल्पयोः पट्टिकावेत्रबाणविकल्पानाम्
सप्तमीपट्टिकावेत्रबाणविकल्पे पट्टिकावेत्रबाणविकल्पयोः पट्टिकावेत्रबाणविकल्पेषु

समास पट्टिकावेत्रबाणविकल्प

अव्यय ॰पट्टिकावेत्रबाणविकल्पम् ॰पट्टिकावेत्रबाणविकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria