Declension table of paṭṭaka

Deva

MasculineSingularDualPlural
Nominativepaṭṭakaḥ paṭṭakau paṭṭakāḥ
Vocativepaṭṭaka paṭṭakau paṭṭakāḥ
Accusativepaṭṭakam paṭṭakau paṭṭakān
Instrumentalpaṭṭakena paṭṭakābhyām paṭṭakaiḥ paṭṭakebhiḥ
Dativepaṭṭakāya paṭṭakābhyām paṭṭakebhyaḥ
Ablativepaṭṭakāt paṭṭakābhyām paṭṭakebhyaḥ
Genitivepaṭṭakasya paṭṭakayoḥ paṭṭakānām
Locativepaṭṭake paṭṭakayoḥ paṭṭakeṣu

Compound paṭṭaka -

Adverb -paṭṭakam -paṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria