Declension table of paṇyaphala

Deva

NeuterSingularDualPlural
Nominativepaṇyaphalam paṇyaphale paṇyaphalāni
Vocativepaṇyaphala paṇyaphale paṇyaphalāni
Accusativepaṇyaphalam paṇyaphale paṇyaphalāni
Instrumentalpaṇyaphalena paṇyaphalābhyām paṇyaphalaiḥ
Dativepaṇyaphalāya paṇyaphalābhyām paṇyaphalebhyaḥ
Ablativepaṇyaphalāt paṇyaphalābhyām paṇyaphalebhyaḥ
Genitivepaṇyaphalasya paṇyaphalayoḥ paṇyaphalānām
Locativepaṇyaphale paṇyaphalayoḥ paṇyaphaleṣu

Compound paṇyaphala -

Adverb -paṇyaphalam -paṇyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria