Declension table of paṇyapati

Deva

MasculineSingularDualPlural
Nominativepaṇyapatiḥ paṇyapatī paṇyapatayaḥ
Vocativepaṇyapate paṇyapatī paṇyapatayaḥ
Accusativepaṇyapatim paṇyapatī paṇyapatīn
Instrumentalpaṇyapatinā paṇyapatibhyām paṇyapatibhiḥ
Dativepaṇyapataye paṇyapatibhyām paṇyapatibhyaḥ
Ablativepaṇyapateḥ paṇyapatibhyām paṇyapatibhyaḥ
Genitivepaṇyapateḥ paṇyapatyoḥ paṇyapatīnām
Locativepaṇyapatau paṇyapatyoḥ paṇyapatiṣu

Compound paṇyapati -

Adverb -paṇyapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria