Declension table of paṇyabhūta

Deva

NeuterSingularDualPlural
Nominativepaṇyabhūtam paṇyabhūte paṇyabhūtāni
Vocativepaṇyabhūta paṇyabhūte paṇyabhūtāni
Accusativepaṇyabhūtam paṇyabhūte paṇyabhūtāni
Instrumentalpaṇyabhūtena paṇyabhūtābhyām paṇyabhūtaiḥ
Dativepaṇyabhūtāya paṇyabhūtābhyām paṇyabhūtebhyaḥ
Ablativepaṇyabhūtāt paṇyabhūtābhyām paṇyabhūtebhyaḥ
Genitivepaṇyabhūtasya paṇyabhūtayoḥ paṇyabhūtānām
Locativepaṇyabhūte paṇyabhūtayoḥ paṇyabhūteṣu

Compound paṇyabhūta -

Adverb -paṇyabhūtam -paṇyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria