Declension table of paṇita

Deva

MasculineSingularDualPlural
Nominativepaṇitaḥ paṇitau paṇitāḥ
Vocativepaṇita paṇitau paṇitāḥ
Accusativepaṇitam paṇitau paṇitān
Instrumentalpaṇitena paṇitābhyām paṇitaiḥ paṇitebhiḥ
Dativepaṇitāya paṇitābhyām paṇitebhyaḥ
Ablativepaṇitāt paṇitābhyām paṇitebhyaḥ
Genitivepaṇitasya paṇitayoḥ paṇitānām
Locativepaṇite paṇitayoḥ paṇiteṣu

Compound paṇita -

Adverb -paṇitam -paṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria