Declension table of paṇḍitatama

Deva

MasculineSingularDualPlural
Nominativepaṇḍitatamaḥ paṇḍitatamau paṇḍitatamāḥ
Vocativepaṇḍitatama paṇḍitatamau paṇḍitatamāḥ
Accusativepaṇḍitatamam paṇḍitatamau paṇḍitatamān
Instrumentalpaṇḍitatamena paṇḍitatamābhyām paṇḍitatamaiḥ paṇḍitatamebhiḥ
Dativepaṇḍitatamāya paṇḍitatamābhyām paṇḍitatamebhyaḥ
Ablativepaṇḍitatamāt paṇḍitatamābhyām paṇḍitatamebhyaḥ
Genitivepaṇḍitatamasya paṇḍitatamayoḥ paṇḍitatamānām
Locativepaṇḍitatame paṇḍitatamayoḥ paṇḍitatameṣu

Compound paṇḍitatama -

Adverb -paṇḍitatamam -paṇḍitatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria