Declension table of paṇḍitatamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍitatamaḥ | paṇḍitatamau | paṇḍitatamāḥ |
Vocative | paṇḍitatama | paṇḍitatamau | paṇḍitatamāḥ |
Accusative | paṇḍitatamam | paṇḍitatamau | paṇḍitatamān |
Instrumental | paṇḍitatamena | paṇḍitatamābhyām | paṇḍitatamaiḥ |
Dative | paṇḍitatamāya | paṇḍitatamābhyām | paṇḍitatamebhyaḥ |
Ablative | paṇḍitatamāt | paṇḍitatamābhyām | paṇḍitatamebhyaḥ |
Genitive | paṇḍitatamasya | paṇḍitatamayoḥ | paṇḍitatamānām |
Locative | paṇḍitatame | paṇḍitatamayoḥ | paṇḍitatameṣu |