Declension table of paṇḍitatā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitatā paṇḍitate paṇḍitatāḥ
Vocativepaṇḍitate paṇḍitate paṇḍitatāḥ
Accusativepaṇḍitatām paṇḍitate paṇḍitatāḥ
Instrumentalpaṇḍitatayā paṇḍitatābhyām paṇḍitatābhiḥ
Dativepaṇḍitatāyai paṇḍitatābhyām paṇḍitatābhyaḥ
Ablativepaṇḍitatāyāḥ paṇḍitatābhyām paṇḍitatābhyaḥ
Genitivepaṇḍitatāyāḥ paṇḍitatayoḥ paṇḍitatānām
Locativepaṇḍitatāyām paṇḍitatayoḥ paṇḍitatāsu

Adverb -paṇḍitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria