Declension table of paṇḍitasabhā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitasabhā paṇḍitasabhe paṇḍitasabhāḥ
Vocativepaṇḍitasabhe paṇḍitasabhe paṇḍitasabhāḥ
Accusativepaṇḍitasabhām paṇḍitasabhe paṇḍitasabhāḥ
Instrumentalpaṇḍitasabhayā paṇḍitasabhābhyām paṇḍitasabhābhiḥ
Dativepaṇḍitasabhāyai paṇḍitasabhābhyām paṇḍitasabhābhyaḥ
Ablativepaṇḍitasabhāyāḥ paṇḍitasabhābhyām paṇḍitasabhābhyaḥ
Genitivepaṇḍitasabhāyāḥ paṇḍitasabhayoḥ paṇḍitasabhānām
Locativepaṇḍitasabhāyām paṇḍitasabhayoḥ paṇḍitasabhāsu

Adverb -paṇḍitasabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria