Declension table of paṇḍitammanya

Deva

NeuterSingularDualPlural
Nominativepaṇḍitammanyam paṇḍitammanye paṇḍitammanyāni
Vocativepaṇḍitammanya paṇḍitammanye paṇḍitammanyāni
Accusativepaṇḍitammanyam paṇḍitammanye paṇḍitammanyāni
Instrumentalpaṇḍitammanyena paṇḍitammanyābhyām paṇḍitammanyaiḥ
Dativepaṇḍitammanyāya paṇḍitammanyābhyām paṇḍitammanyebhyaḥ
Ablativepaṇḍitammanyāt paṇḍitammanyābhyām paṇḍitammanyebhyaḥ
Genitivepaṇḍitammanyasya paṇḍitammanyayoḥ paṇḍitammanyānām
Locativepaṇḍitammanye paṇḍitammanyayoḥ paṇḍitammanyeṣu

Compound paṇḍitammanya -

Adverb -paṇḍitammanyam -paṇḍitammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria