Declension table of paṇḍitammanya

Deva

MasculineSingularDualPlural
Nominativepaṇḍitammanyaḥ paṇḍitammanyau paṇḍitammanyāḥ
Vocativepaṇḍitammanya paṇḍitammanyau paṇḍitammanyāḥ
Accusativepaṇḍitammanyam paṇḍitammanyau paṇḍitammanyān
Instrumentalpaṇḍitammanyena paṇḍitammanyābhyām paṇḍitammanyaiḥ
Dativepaṇḍitammanyāya paṇḍitammanyābhyām paṇḍitammanyebhyaḥ
Ablativepaṇḍitammanyāt paṇḍitammanyābhyām paṇḍitammanyebhyaḥ
Genitivepaṇḍitammanyasya paṇḍitammanyayoḥ paṇḍitammanyānām
Locativepaṇḍitammanye paṇḍitammanyayoḥ paṇḍitammanyeṣu

Compound paṇḍitammanya -

Adverb -paṇḍitammanyam -paṇḍitammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria