Declension table of paṇḍita

Deva

NeuterSingularDualPlural
Nominativepaṇḍitam paṇḍite paṇḍitāni
Vocativepaṇḍita paṇḍite paṇḍitāni
Accusativepaṇḍitam paṇḍite paṇḍitāni
Instrumentalpaṇḍitena paṇḍitābhyām paṇḍitaiḥ
Dativepaṇḍitāya paṇḍitābhyām paṇḍitebhyaḥ
Ablativepaṇḍitāt paṇḍitābhyām paṇḍitebhyaḥ
Genitivepaṇḍitasya paṇḍitayoḥ paṇḍitānām
Locativepaṇḍite paṇḍitayoḥ paṇḍiteṣu

Compound paṇḍita -

Adverb -paṇḍitam -paṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria