Declension table of paṇḍita

Deva

MasculineSingularDualPlural
Nominativepaṇḍitaḥ paṇḍitau paṇḍitāḥ
Vocativepaṇḍita paṇḍitau paṇḍitāḥ
Accusativepaṇḍitam paṇḍitau paṇḍitān
Instrumentalpaṇḍitena paṇḍitābhyām paṇḍitaiḥ paṇḍitebhiḥ
Dativepaṇḍitāya paṇḍitābhyām paṇḍitebhyaḥ
Ablativepaṇḍitāt paṇḍitābhyām paṇḍitebhyaḥ
Genitivepaṇḍitasya paṇḍitayoḥ paṇḍitānām
Locativepaṇḍite paṇḍitayoḥ paṇḍiteṣu

Compound paṇḍita -

Adverb -paṇḍitam -paṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria