Declension table of ?paṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṇḍiṣyamāṇaḥ paṇḍiṣyamāṇau paṇḍiṣyamāṇāḥ
Vocativepaṇḍiṣyamāṇa paṇḍiṣyamāṇau paṇḍiṣyamāṇāḥ
Accusativepaṇḍiṣyamāṇam paṇḍiṣyamāṇau paṇḍiṣyamāṇān
Instrumentalpaṇḍiṣyamāṇena paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇaiḥ paṇḍiṣyamāṇebhiḥ
Dativepaṇḍiṣyamāṇāya paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇebhyaḥ
Ablativepaṇḍiṣyamāṇāt paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇebhyaḥ
Genitivepaṇḍiṣyamāṇasya paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇānām
Locativepaṇḍiṣyamāṇe paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇeṣu

Compound paṇḍiṣyamāṇa -

Adverb -paṇḍiṣyamāṇam -paṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria