सुबन्तावली ?पण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापण्डिष्यमाणः पण्डिष्यमाणौ पण्डिष्यमाणाः
सम्बोधनम्पण्डिष्यमाण पण्डिष्यमाणौ पण्डिष्यमाणाः
द्वितीयापण्डिष्यमाणम् पण्डिष्यमाणौ पण्डिष्यमाणान्
तृतीयापण्डिष्यमाणेन पण्डिष्यमाणाभ्याम् पण्डिष्यमाणैः पण्डिष्यमाणेभिः
चतुर्थीपण्डिष्यमाणाय पण्डिष्यमाणाभ्याम् पण्डिष्यमाणेभ्यः
पञ्चमीपण्डिष्यमाणात् पण्डिष्यमाणाभ्याम् पण्डिष्यमाणेभ्यः
षष्ठीपण्डिष्यमाणस्य पण्डिष्यमाणयोः पण्डिष्यमाणानाम्
सप्तमीपण्डिष्यमाणे पण्डिष्यमाणयोः पण्डिष्यमाणेषु

समास पण्डिष्यमाण

अव्यय ॰पण्डिष्यमाणम् ॰पण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria