Declension table of paṇḍaka

Deva

MasculineSingularDualPlural
Nominativepaṇḍakaḥ paṇḍakau paṇḍakāḥ
Vocativepaṇḍaka paṇḍakau paṇḍakāḥ
Accusativepaṇḍakam paṇḍakau paṇḍakān
Instrumentalpaṇḍakena paṇḍakābhyām paṇḍakaiḥ paṇḍakebhiḥ
Dativepaṇḍakāya paṇḍakābhyām paṇḍakebhyaḥ
Ablativepaṇḍakāt paṇḍakābhyām paṇḍakebhyaḥ
Genitivepaṇḍakasya paṇḍakayoḥ paṇḍakānām
Locativepaṇḍake paṇḍakayoḥ paṇḍakeṣu

Compound paṇḍaka -

Adverb -paṇḍakam -paṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria