Declension table of pañcaśataka

Deva

NeuterSingularDualPlural
Nominativepañcaśatakam pañcaśatake pañcaśatakāni
Vocativepañcaśataka pañcaśatake pañcaśatakāni
Accusativepañcaśatakam pañcaśatake pañcaśatakāni
Instrumentalpañcaśatakena pañcaśatakābhyām pañcaśatakaiḥ
Dativepañcaśatakāya pañcaśatakābhyām pañcaśatakebhyaḥ
Ablativepañcaśatakāt pañcaśatakābhyām pañcaśatakebhyaḥ
Genitivepañcaśatakasya pañcaśatakayoḥ pañcaśatakānām
Locativepañcaśatake pañcaśatakayoḥ pañcaśatakeṣu

Compound pañcaśataka -

Adverb -pañcaśatakam -pañcaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria