Declension table of pañcaviṃśatisahasrikā

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśatisahasrikā pañcaviṃśatisahasrike pañcaviṃśatisahasrikāḥ
Vocativepañcaviṃśatisahasrike pañcaviṃśatisahasrike pañcaviṃśatisahasrikāḥ
Accusativepañcaviṃśatisahasrikām pañcaviṃśatisahasrike pañcaviṃśatisahasrikāḥ
Instrumentalpañcaviṃśatisahasrikayā pañcaviṃśatisahasrikābhyām pañcaviṃśatisahasrikābhiḥ
Dativepañcaviṃśatisahasrikāyai pañcaviṃśatisahasrikābhyām pañcaviṃśatisahasrikābhyaḥ
Ablativepañcaviṃśatisahasrikāyāḥ pañcaviṃśatisahasrikābhyām pañcaviṃśatisahasrikābhyaḥ
Genitivepañcaviṃśatisahasrikāyāḥ pañcaviṃśatisahasrikayoḥ pañcaviṃśatisahasrikāṇām
Locativepañcaviṃśatisahasrikāyām pañcaviṃśatisahasrikayoḥ pañcaviṃśatisahasrikāsu

Adverb -pañcaviṃśatisahasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria