Declension table of pañcavṛkṣa

Deva

MasculineSingularDualPlural
Nominativepañcavṛkṣaḥ pañcavṛkṣau pañcavṛkṣāḥ
Vocativepañcavṛkṣa pañcavṛkṣau pañcavṛkṣāḥ
Accusativepañcavṛkṣam pañcavṛkṣau pañcavṛkṣān
Instrumentalpañcavṛkṣeṇa pañcavṛkṣābhyām pañcavṛkṣaiḥ pañcavṛkṣebhiḥ
Dativepañcavṛkṣāya pañcavṛkṣābhyām pañcavṛkṣebhyaḥ
Ablativepañcavṛkṣāt pañcavṛkṣābhyām pañcavṛkṣebhyaḥ
Genitivepañcavṛkṣasya pañcavṛkṣayoḥ pañcavṛkṣāṇām
Locativepañcavṛkṣe pañcavṛkṣayoḥ pañcavṛkṣeṣu

Compound pañcavṛkṣa -

Adverb -pañcavṛkṣam -pañcavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria