Declension table of pañcatriṃśat

Deva

FeminineSingularDualPlural
Nominativepañcatriṃśat pañcatriṃśatau pañcatriṃśataḥ
Vocativepañcatriṃśat pañcatriṃśatau pañcatriṃśataḥ
Accusativepañcatriṃśatam pañcatriṃśatau pañcatriṃśataḥ
Instrumentalpañcatriṃśatā pañcatriṃśadbhyām pañcatriṃśadbhiḥ
Dativepañcatriṃśate pañcatriṃśadbhyām pañcatriṃśadbhyaḥ
Ablativepañcatriṃśataḥ pañcatriṃśadbhyām pañcatriṃśadbhyaḥ
Genitivepañcatriṃśataḥ pañcatriṃśatoḥ pañcatriṃśatām
Locativepañcatriṃśati pañcatriṃśatoḥ pañcatriṃśatsu

Compound pañcatriṃśat -

Adverb -pañcatriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria