सुबन्तावली पञ्चपञ्चनख

Roma

पुमान्एकद्विबहु
प्रथमापञ्चपञ्चनखः पञ्चपञ्चनखौ पञ्चपञ्चनखाः
सम्बोधनम्पञ्चपञ्चनख पञ्चपञ्चनखौ पञ्चपञ्चनखाः
द्वितीयापञ्चपञ्चनखम् पञ्चपञ्चनखौ पञ्चपञ्चनखान्
तृतीयापञ्चपञ्चनखेन पञ्चपञ्चनखाभ्याम् पञ्चपञ्चनखैः पञ्चपञ्चनखेभिः
चतुर्थीपञ्चपञ्चनखाय पञ्चपञ्चनखाभ्याम् पञ्चपञ्चनखेभ्यः
पञ्चमीपञ्चपञ्चनखात् पञ्चपञ्चनखाभ्याम् पञ्चपञ्चनखेभ्यः
षष्ठीपञ्चपञ्चनखस्य पञ्चपञ्चनखयोः पञ्चपञ्चनखानाम्
सप्तमीपञ्चपञ्चनखे पञ्चपञ्चनखयोः पञ्चपञ्चनखेषु

समास पञ्चपञ्चनख

अव्यय ॰पञ्चपञ्चनखम् ॰पञ्चपञ्चनखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria