सुबन्तावली पञ्चपञ्चाशत्तम

Roma

पुमान्एकद्विबहु
प्रथमापञ्चपञ्चाशत्तमः पञ्चपञ्चाशत्तमौ पञ्चपञ्चाशत्तमाः
सम्बोधनम्पञ्चपञ्चाशत्तम पञ्चपञ्चाशत्तमौ पञ्चपञ्चाशत्तमाः
द्वितीयापञ्चपञ्चाशत्तमम् पञ्चपञ्चाशत्तमौ पञ्चपञ्चाशत्तमान्
तृतीयापञ्चपञ्चाशत्तमेन पञ्चपञ्चाशत्तमाभ्याम् पञ्चपञ्चाशत्तमैः पञ्चपञ्चाशत्तमेभिः
चतुर्थीपञ्चपञ्चाशत्तमाय पञ्चपञ्चाशत्तमाभ्याम् पञ्चपञ्चाशत्तमेभ्यः
पञ्चमीपञ्चपञ्चाशत्तमात् पञ्चपञ्चाशत्तमाभ्याम् पञ्चपञ्चाशत्तमेभ्यः
षष्ठीपञ्चपञ्चाशत्तमस्य पञ्चपञ्चाशत्तमयोः पञ्चपञ्चाशत्तमानाम्
सप्तमीपञ्चपञ्चाशत्तमे पञ्चपञ्चाशत्तमयोः पञ्चपञ्चाशत्तमेषु

समास पञ्चपञ्चाशत्तम

अव्यय ॰पञ्चपञ्चाशत्तमम् ॰पञ्चपञ्चाशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria