सुबन्तावली पञ्चनवत

Roma

पुमान्एकद्विबहु
प्रथमापञ्चनवतः पञ्चनवतौ पञ्चनवताः
सम्बोधनम्पञ्चनवत पञ्चनवतौ पञ्चनवताः
द्वितीयापञ्चनवतम् पञ्चनवतौ पञ्चनवतान्
तृतीयापञ्चनवतेन पञ्चनवताभ्याम् पञ्चनवतैः पञ्चनवतेभिः
चतुर्थीपञ्चनवताय पञ्चनवताभ्याम् पञ्चनवतेभ्यः
पञ्चमीपञ्चनवतात् पञ्चनवताभ्याम् पञ्चनवतेभ्यः
षष्ठीपञ्चनवतस्य पञ्चनवतयोः पञ्चनवतानाम्
सप्तमीपञ्चनवते पञ्चनवतयोः पञ्चनवतेषु

समास पञ्चनवत

अव्यय ॰पञ्चनवतम् ॰पञ्चनवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria