सुबन्तावली पञ्चनल

Roma

पुमान्एकद्विबहु
प्रथमापञ्चनलः पञ्चनलौ पञ्चनलाः
सम्बोधनम्पञ्चनल पञ्चनलौ पञ्चनलाः
द्वितीयापञ्चनलम् पञ्चनलौ पञ्चनलान्
तृतीयापञ्चनलेन पञ्चनलाभ्याम् पञ्चनलैः पञ्चनलेभिः
चतुर्थीपञ्चनलाय पञ्चनलाभ्याम् पञ्चनलेभ्यः
पञ्चमीपञ्चनलात् पञ्चनलाभ्याम् पञ्चनलेभ्यः
षष्ठीपञ्चनलस्य पञ्चनलयोः पञ्चनलानाम्
सप्तमीपञ्चनले पञ्चनलयोः पञ्चनलेषु

समास पञ्चनल

अव्यय ॰पञ्चनलम् ॰पञ्चनलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria