सुबन्तावली पञ्चमवेद

Roma

पुमान्एकद्विबहु
प्रथमापञ्चमवेदः पञ्चमवेदौ पञ्चमवेदाः
सम्बोधनम्पञ्चमवेद पञ्चमवेदौ पञ्चमवेदाः
द्वितीयापञ्चमवेदम् पञ्चमवेदौ पञ्चमवेदान्
तृतीयापञ्चमवेदेन पञ्चमवेदाभ्याम् पञ्चमवेदैः पञ्चमवेदेभिः
चतुर्थीपञ्चमवेदाय पञ्चमवेदाभ्याम् पञ्चमवेदेभ्यः
पञ्चमीपञ्चमवेदात् पञ्चमवेदाभ्याम् पञ्चमवेदेभ्यः
षष्ठीपञ्चमवेदस्य पञ्चमवेदयोः पञ्चमवेदानाम्
सप्तमीपञ्चमवेदे पञ्चमवेदयोः पञ्चमवेदेषु

समास पञ्चमवेद

अव्यय ॰पञ्चमवेदम् ॰पञ्चमवेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria