Declension table of pañcamahākāvya

Deva

NeuterSingularDualPlural
Nominativepañcamahākāvyam pañcamahākāvye pañcamahākāvyāni
Vocativepañcamahākāvya pañcamahākāvye pañcamahākāvyāni
Accusativepañcamahākāvyam pañcamahākāvye pañcamahākāvyāni
Instrumentalpañcamahākāvyena pañcamahākāvyābhyām pañcamahākāvyaiḥ
Dativepañcamahākāvyāya pañcamahākāvyābhyām pañcamahākāvyebhyaḥ
Ablativepañcamahākāvyāt pañcamahākāvyābhyām pañcamahākāvyebhyaḥ
Genitivepañcamahākāvyasya pañcamahākāvyayoḥ pañcamahākāvyānām
Locativepañcamahākāvye pañcamahākāvyayoḥ pañcamahākāvyeṣu

Compound pañcamahākāvya -

Adverb -pañcamahākāvyam -pañcamahākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria