सुबन्तावली पञ्चलक्षण

Roma

पुमान्एकद्विबहु
प्रथमापञ्चलक्षणः पञ्चलक्षणौ पञ्चलक्षणाः
सम्बोधनम्पञ्चलक्षण पञ्चलक्षणौ पञ्चलक्षणाः
द्वितीयापञ्चलक्षणम् पञ्चलक्षणौ पञ्चलक्षणान्
तृतीयापञ्चलक्षणेन पञ्चलक्षणाभ्याम् पञ्चलक्षणैः पञ्चलक्षणेभिः
चतुर्थीपञ्चलक्षणाय पञ्चलक्षणाभ्याम् पञ्चलक्षणेभ्यः
पञ्चमीपञ्चलक्षणात् पञ्चलक्षणाभ्याम् पञ्चलक्षणेभ्यः
षष्ठीपञ्चलक्षणस्य पञ्चलक्षणयोः पञ्चलक्षणानाम्
सप्तमीपञ्चलक्षणे पञ्चलक्षणयोः पञ्चलक्षणेषु

समास पञ्चलक्षण

अव्यय ॰पञ्चलक्षणम् ॰पञ्चलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria