Declension table of pañcacūḍā

Deva

FeminineSingularDualPlural
Nominativepañcacūḍā pañcacūḍe pañcacūḍāḥ
Vocativepañcacūḍe pañcacūḍe pañcacūḍāḥ
Accusativepañcacūḍām pañcacūḍe pañcacūḍāḥ
Instrumentalpañcacūḍayā pañcacūḍābhyām pañcacūḍābhiḥ
Dativepañcacūḍāyai pañcacūḍābhyām pañcacūḍābhyaḥ
Ablativepañcacūḍāyāḥ pañcacūḍābhyām pañcacūḍābhyaḥ
Genitivepañcacūḍāyāḥ pañcacūḍayoḥ pañcacūḍānām
Locativepañcacūḍāyām pañcacūḍayoḥ pañcacūḍāsu

Adverb -pañcacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria