Declension table of pañcabhūtasthala

Deva

NeuterSingularDualPlural
Nominativepañcabhūtasthalam pañcabhūtasthale pañcabhūtasthalāni
Vocativepañcabhūtasthala pañcabhūtasthale pañcabhūtasthalāni
Accusativepañcabhūtasthalam pañcabhūtasthale pañcabhūtasthalāni
Instrumentalpañcabhūtasthalena pañcabhūtasthalābhyām pañcabhūtasthalaiḥ
Dativepañcabhūtasthalāya pañcabhūtasthalābhyām pañcabhūtasthalebhyaḥ
Ablativepañcabhūtasthalāt pañcabhūtasthalābhyām pañcabhūtasthalebhyaḥ
Genitivepañcabhūtasthalasya pañcabhūtasthalayoḥ pañcabhūtasthalānām
Locativepañcabhūtasthale pañcabhūtasthalayoḥ pañcabhūtasthaleṣu

Compound pañcabhūtasthala -

Adverb -pañcabhūtasthalam -pañcabhūtasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria