Declension table of pañcāśikā

Deva

FeminineSingularDualPlural
Nominativepañcāśikā pañcāśike pañcāśikāḥ
Vocativepañcāśike pañcāśike pañcāśikāḥ
Accusativepañcāśikām pañcāśike pañcāśikāḥ
Instrumentalpañcāśikayā pañcāśikābhyām pañcāśikābhiḥ
Dativepañcāśikāyai pañcāśikābhyām pañcāśikābhyaḥ
Ablativepañcāśikāyāḥ pañcāśikābhyām pañcāśikābhyaḥ
Genitivepañcāśikāyāḥ pañcāśikayoḥ pañcāśikānām
Locativepañcāśikāyām pañcāśikayoḥ pañcāśikāsu

Adverb -pañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria