Declension table of pañcāśaka

Deva

MasculineSingularDualPlural
Nominativepañcāśakaḥ pañcāśakau pañcāśakāḥ
Vocativepañcāśaka pañcāśakau pañcāśakāḥ
Accusativepañcāśakam pañcāśakau pañcāśakān
Instrumentalpañcāśakena pañcāśakābhyām pañcāśakaiḥ pañcāśakebhiḥ
Dativepañcāśakāya pañcāśakābhyām pañcāśakebhyaḥ
Ablativepañcāśakāt pañcāśakābhyām pañcāśakebhyaḥ
Genitivepañcāśakasya pañcāśakayoḥ pañcāśakānām
Locativepañcāśake pañcāśakayoḥ pañcāśakeṣu

Compound pañcāśaka -

Adverb -pañcāśakam -pañcāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria