Declension table of pañcāyatanapūjā

Deva

FeminineSingularDualPlural
Nominativepañcāyatanapūjā pañcāyatanapūje pañcāyatanapūjāḥ
Vocativepañcāyatanapūje pañcāyatanapūje pañcāyatanapūjāḥ
Accusativepañcāyatanapūjām pañcāyatanapūje pañcāyatanapūjāḥ
Instrumentalpañcāyatanapūjayā pañcāyatanapūjābhyām pañcāyatanapūjābhiḥ
Dativepañcāyatanapūjāyai pañcāyatanapūjābhyām pañcāyatanapūjābhyaḥ
Ablativepañcāyatanapūjāyāḥ pañcāyatanapūjābhyām pañcāyatanapūjābhyaḥ
Genitivepañcāyatanapūjāyāḥ pañcāyatanapūjayoḥ pañcāyatanapūjānām
Locativepañcāyatanapūjāyām pañcāyatanapūjayoḥ pañcāyatanapūjāsu

Adverb -pañcāyatanapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria