Declension table of pañcārtha

Deva

MasculineSingularDualPlural
Nominativepañcārthaḥ pañcārthau pañcārthāḥ
Vocativepañcārtha pañcārthau pañcārthāḥ
Accusativepañcārtham pañcārthau pañcārthān
Instrumentalpañcārthena pañcārthābhyām pañcārthaiḥ pañcārthebhiḥ
Dativepañcārthāya pañcārthābhyām pañcārthebhyaḥ
Ablativepañcārthāt pañcārthābhyām pañcārthebhyaḥ
Genitivepañcārthasya pañcārthayoḥ pañcārthānām
Locativepañcārthe pañcārthayoḥ pañcārtheṣu

Compound pañcārtha -

Adverb -pañcārtham -pañcārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria