Declension table of pañcārāmakṣetra

Deva

NeuterSingularDualPlural
Nominativepañcārāmakṣetram pañcārāmakṣetre pañcārāmakṣetrāṇi
Vocativepañcārāmakṣetra pañcārāmakṣetre pañcārāmakṣetrāṇi
Accusativepañcārāmakṣetram pañcārāmakṣetre pañcārāmakṣetrāṇi
Instrumentalpañcārāmakṣetreṇa pañcārāmakṣetrābhyām pañcārāmakṣetraiḥ
Dativepañcārāmakṣetrāya pañcārāmakṣetrābhyām pañcārāmakṣetrebhyaḥ
Ablativepañcārāmakṣetrāt pañcārāmakṣetrābhyām pañcārāmakṣetrebhyaḥ
Genitivepañcārāmakṣetrasya pañcārāmakṣetrayoḥ pañcārāmakṣetrāṇām
Locativepañcārāmakṣetre pañcārāmakṣetrayoḥ pañcārāmakṣetreṣu

Compound pañcārāmakṣetra -

Adverb -pañcārāmakṣetram -pañcārāmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria