Declension table of pañcākhyānaka

Deva

NeuterSingularDualPlural
Nominativepañcākhyānakam pañcākhyānake pañcākhyānakāni
Vocativepañcākhyānaka pañcākhyānake pañcākhyānakāni
Accusativepañcākhyānakam pañcākhyānake pañcākhyānakāni
Instrumentalpañcākhyānakena pañcākhyānakābhyām pañcākhyānakaiḥ
Dativepañcākhyānakāya pañcākhyānakābhyām pañcākhyānakebhyaḥ
Ablativepañcākhyānakāt pañcākhyānakābhyām pañcākhyānakebhyaḥ
Genitivepañcākhyānakasya pañcākhyānakayoḥ pañcākhyānakānām
Locativepañcākhyānake pañcākhyānakayoḥ pañcākhyānakeṣu

Compound pañcākhyānaka -

Adverb -pañcākhyānakam -pañcākhyānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria