Declension table of pañcāgnitapas

Deva

NeuterSingularDualPlural
Nominativepañcāgnitapaḥ pañcāgnitapasī pañcāgnitapāṃsi
Vocativepañcāgnitapaḥ pañcāgnitapasī pañcāgnitapāṃsi
Accusativepañcāgnitapaḥ pañcāgnitapasī pañcāgnitapāṃsi
Instrumentalpañcāgnitapasā pañcāgnitapobhyām pañcāgnitapobhiḥ
Dativepañcāgnitapase pañcāgnitapobhyām pañcāgnitapobhyaḥ
Ablativepañcāgnitapasaḥ pañcāgnitapobhyām pañcāgnitapobhyaḥ
Genitivepañcāgnitapasaḥ pañcāgnitapasoḥ pañcāgnitapasām
Locativepañcāgnitapasi pañcāgnitapasoḥ pañcāgnitapaḥsu

Compound pañcāgnitapas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria