Declension table of pañcāṅguli

Deva

FeminineSingularDualPlural
Nominativepañcāṅguliḥ pañcāṅgulī pañcāṅgulayaḥ
Vocativepañcāṅgule pañcāṅgulī pañcāṅgulayaḥ
Accusativepañcāṅgulim pañcāṅgulī pañcāṅgulīḥ
Instrumentalpañcāṅgulyā pañcāṅgulibhyām pañcāṅgulibhiḥ
Dativepañcāṅgulyai pañcāṅgulaye pañcāṅgulibhyām pañcāṅgulibhyaḥ
Ablativepañcāṅgulyāḥ pañcāṅguleḥ pañcāṅgulibhyām pañcāṅgulibhyaḥ
Genitivepañcāṅgulyāḥ pañcāṅguleḥ pañcāṅgulyoḥ pañcāṅgulīnām
Locativepañcāṅgulyām pañcāṅgulau pañcāṅgulyoḥ pañcāṅguliṣu

Compound pañcāṅguli -

Adverb -pañcāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria