Declension table of pañcaṣa

Deva

MasculineSingularDualPlural
Nominativepañcaṣaḥ pañcaṣau pañcaṣāḥ
Vocativepañcaṣa pañcaṣau pañcaṣāḥ
Accusativepañcaṣam pañcaṣau pañcaṣān
Instrumentalpañcaṣeṇa pañcaṣābhyām pañcaṣaiḥ pañcaṣebhiḥ
Dativepañcaṣāya pañcaṣābhyām pañcaṣebhyaḥ
Ablativepañcaṣāt pañcaṣābhyām pañcaṣebhyaḥ
Genitivepañcaṣasya pañcaṣayoḥ pañcaṣāṇām
Locativepañcaṣe pañcaṣayoḥ pañcaṣeṣu

Compound pañcaṣa -

Adverb -pañcaṣam -pañcaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria