सुबन्तावली ओतप्रोत

Roma

पुमान्एकद्विबहु
प्रथमाओतप्रोतः ओतप्रोतौ ओतप्रोताः
सम्बोधनम्ओतप्रोत ओतप्रोतौ ओतप्रोताः
द्वितीयाओतप्रोतम् ओतप्रोतौ ओतप्रोतान्
तृतीयाओतप्रोतेन ओतप्रोताभ्याम् ओतप्रोतैः ओतप्रोतेभिः
चतुर्थीओतप्रोताय ओतप्रोताभ्याम् ओतप्रोतेभ्यः
पञ्चमीओतप्रोतात् ओतप्रोताभ्याम् ओतप्रोतेभ्यः
षष्ठीओतप्रोतस्य ओतप्रोतयोः ओतप्रोतानाम्
सप्तमीओतप्रोते ओतप्रोतयोः ओतप्रोतेषु

समास ओतप्रोत

अव्यय ॰ओतप्रोतम् ॰ओतप्रोतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria