सुबन्तावली ओत

Roma

पुमान्एकद्विबहु
प्रथमाओतः ओतौ ओताः
सम्बोधनम्ओत ओतौ ओताः
द्वितीयाओतम् ओतौ ओतान्
तृतीयाओतेन ओताभ्याम् ओतैः ओतेभिः
चतुर्थीओताय ओताभ्याम् ओतेभ्यः
पञ्चमीओतात् ओताभ्याम् ओतेभ्यः
षष्ठीओतस्य ओतयोः ओतानाम्
सप्तमीओते ओतयोः ओतेषु

समास ओत

अव्यय ॰ओतम् ॰ओतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria