सुबन्तावली ?ओलण्ड्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमाओलण्ड्यमाना ओलण्ड्यमाने ओलण्ड्यमानाः
सम्बोधनम्ओलण्ड्यमाने ओलण्ड्यमाने ओलण्ड्यमानाः
द्वितीयाओलण्ड्यमानाम् ओलण्ड्यमाने ओलण्ड्यमानाः
तृतीयाओलण्ड्यमानया ओलण्ड्यमानाभ्याम् ओलण्ड्यमानाभिः
चतुर्थीओलण्ड्यमानायै ओलण्ड्यमानाभ्याम् ओलण्ड्यमानाभ्यः
पञ्चमीओलण्ड्यमानायाः ओलण्ड्यमानाभ्याम् ओलण्ड्यमानाभ्यः
षष्ठीओलण्ड्यमानायाः ओलण्ड्यमानयोः ओलण्ड्यमानानाम्
सप्तमीओलण्ड्यमानायाम् ओलण्ड्यमानयोः ओलण्ड्यमानासु

अव्यय ॰ओलण्ड्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria