Declension table of ?olaṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍyamānā olaṇḍyamāne olaṇḍyamānāḥ
Vocativeolaṇḍyamāne olaṇḍyamāne olaṇḍyamānāḥ
Accusativeolaṇḍyamānām olaṇḍyamāne olaṇḍyamānāḥ
Instrumentalolaṇḍyamānayā olaṇḍyamānābhyām olaṇḍyamānābhiḥ
Dativeolaṇḍyamānāyai olaṇḍyamānābhyām olaṇḍyamānābhyaḥ
Ablativeolaṇḍyamānāyāḥ olaṇḍyamānābhyām olaṇḍyamānābhyaḥ
Genitiveolaṇḍyamānāyāḥ olaṇḍyamānayoḥ olaṇḍyamānānām
Locativeolaṇḍyamānāyām olaṇḍyamānayoḥ olaṇḍyamānāsu

Adverb -olaṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria