सुबन्तावली ?ओलण्डितवती

Roma

स्त्रीएकद्विबहु
प्रथमाओलण्डितवती ओलण्डितवत्यौ ओलण्डितवत्यः
सम्बोधनम्ओलण्डितवति ओलण्डितवत्यौ ओलण्डितवत्यः
द्वितीयाओलण्डितवतीम् ओलण्डितवत्यौ ओलण्डितवतीः
तृतीयाओलण्डितवत्या ओलण्डितवतीभ्याम् ओलण्डितवतीभिः
चतुर्थीओलण्डितवत्यै ओलण्डितवतीभ्याम् ओलण्डितवतीभ्यः
पञ्चमीओलण्डितवत्याः ओलण्डितवतीभ्याम् ओलण्डितवतीभ्यः
षष्ठीओलण्डितवत्याः ओलण्डितवत्योः ओलण्डितवतीनाम्
सप्तमीओलण्डितवत्याम् ओलण्डितवत्योः ओलण्डितवतीषु

समास ओलण्डितवति ओलण्डितवती

अव्यय ॰ओलण्डितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria