Declension table of olaṇḍitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | olaṇḍitavat | olaṇḍitavantī olaṇḍitavatī | olaṇḍitavanti |
Vocative | olaṇḍitavat | olaṇḍitavantī olaṇḍitavatī | olaṇḍitavanti |
Accusative | olaṇḍitavat | olaṇḍitavantī olaṇḍitavatī | olaṇḍitavanti |
Instrumental | olaṇḍitavatā | olaṇḍitavadbhyām | olaṇḍitavadbhiḥ |
Dative | olaṇḍitavate | olaṇḍitavadbhyām | olaṇḍitavadbhyaḥ |
Ablative | olaṇḍitavataḥ | olaṇḍitavadbhyām | olaṇḍitavadbhyaḥ |
Genitive | olaṇḍitavataḥ | olaṇḍitavatoḥ | olaṇḍitavatām |
Locative | olaṇḍitavati | olaṇḍitavatoḥ | olaṇḍitavatsu |