सुबन्तावली ओलण्डितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ओलण्डितवत् | ओलण्डितवन्ती ओलण्डितवती | ओलण्डितवन्ति |
सम्बोधनम् | ओलण्डितवत् | ओलण्डितवन्ती ओलण्डितवती | ओलण्डितवन्ति |
द्वितीया | ओलण्डितवत् | ओलण्डितवन्ती ओलण्डितवती | ओलण्डितवन्ति |
तृतीया | ओलण्डितवता | ओलण्डितवद्भ्याम् | ओलण्डितवद्भिः |
चतुर्थी | ओलण्डितवते | ओलण्डितवद्भ्याम् | ओलण्डितवद्भ्यः |
पञ्चमी | ओलण्डितवतः | ओलण्डितवद्भ्याम् | ओलण्डितवद्भ्यः |
षष्ठी | ओलण्डितवतः | ओलण्डितवतोः | ओलण्डितवताम् |
सप्तमी | ओलण्डितवति | ओलण्डितवतोः | ओलण्डितवत्सु |