सुबन्तावली ?ओलण्डयत्

Roma

पुमान्एकद्विबहु
प्रथमाओलण्डयन् ओलण्डयन्तौ ओलण्डयन्तः
सम्बोधनम्ओलण्डयन् ओलण्डयन्तौ ओलण्डयन्तः
द्वितीयाओलण्डयन्तम् ओलण्डयन्तौ ओलण्डयतः
तृतीयाओलण्डयता ओलण्डयद्भ्याम् ओलण्डयद्भिः
चतुर्थीओलण्डयते ओलण्डयद्भ्याम् ओलण्डयद्भ्यः
पञ्चमीओलण्डयतः ओलण्डयद्भ्याम् ओलण्डयद्भ्यः
षष्ठीओलण्डयतः ओलण्डयतोः ओलण्डयताम्
सप्तमीओलण्डयति ओलण्डयतोः ओलण्डयत्सु

समास ओलण्डयत्

अव्यय ॰ओलण्डयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria